2009年10月15日木曜日

安全祈願を込めて薬師寺へ納経

Safety Managerとして再びインドネシアの現場に行くことになりました。
火力発電所の土建工事の山場を迎えるため、安全対策の強化のための短期間応援です。
工事の安全祈願のため「般若心経」の写経を奈良・薬師寺に納めました。インドネシアは世界最大のイスラム教国ですが、それぞれ工事従事者の気持ちの問題です。アッラーの神も応援してくださると思います。
「般若心経」はもともとサンスクリット語で書かれ、支謙、鳩摩羅什、玄奘三蔵らの漢訳が奈良時代、日本に伝えられたとされるが確かなことは判らない。般若心経は大般若経600巻から抜粋されたもので、262文字に凝縮されているため、簡単に現代語に訳すことはできません。

摩訶般若波羅蜜多心経
玄奘三蔵訳の流布版心経
觀自在菩薩。行深般若波羅蜜多時。照見五蘊皆空。度一切苦厄。
舍利子。色不異空。空不異色。色即是空。空即是色。受想行識亦復如是。
舍利子。是諸法空相。不生不滅。不垢不淨不增不減。
是故空中。無色。無受想行識。無眼耳鼻舌身意。無色聲香味觸法。無眼界。乃至無意識界。
無無明。亦無無明盡。乃至無老死。亦無老死盡。無苦集滅道。無智亦無得。
以無所得故。菩提薩埵。依般若波羅蜜多故。心無罣礙。無罣礙故。無有恐怖。遠離顛倒夢想。究竟涅槃。
三世諸佛。依般若波羅蜜多故。得阿耨多羅三藐三菩提。
故知般若波羅蜜多。是大神咒。是大明咒是無上咒。是無等等咒。能除一切苦。真實不虛故。
說般若波羅蜜多咒即說咒曰
揭帝揭帝 般羅揭帝 般羅僧揭帝菩提僧莎訶
般若波羅蜜多心經

Prajna Paramita Hrdaya Sutram
Aryalokiteshvara Bodhisattva gambhiram Prajna Paramita caryam caramano,
vyavalokiti sma panca-skanda asatta sca svabhava sunyam pasyati sma.
Iha Sariputra, rupam sunyam, sunyata lva rupam,
rupa na vrtta sunyata. Sunyataya na vrtta sa-rupam,
yad rupam sa-sunyata, yad sunyata sa-rupam.
Evam eva vedana, samjna, sam-skara vijnanam.
Iha sariputra, sarva dharma sunyata laksana.
Anutpanna, aniruddha, amala, a-vimala, anuna a-paripurna.
Tasmat Sariputra, sunyatayam na rupam.
na vedana, na samjna, na sam-skara, na vijnanam.
na caksu, srotra, ghrana, jihva kaya, manasa.
na rupam, sabda, ghandha, rasa, sparstavya, dharma.
Na caksur-dhatu, yavat na manovijnanam-dhatu
Na avidya, na avidya ksayo,
yavat na jara-maranam, na jara-marana ksayo.
Na dukha, samudaya, nirodha, marga.
na jnana, na prapti, na abhi-samaya.
Tasmat na prapti tva Bodhisattvanam,
prajna-paramitam a-sritya vi-haratya citta avarana,
citta avarana na sthitva, na trasto.
vi-paryasa ati-kranta nistha nirvanam.
Try-adhva vyavasthita sarva Buddha Prajna-Paramitam
A-sritya Annutara-Samyak-Sambodhim, Abhi-sambuddha.
Tasmat, jnatavyam Prajna-Paramita Maha-Mantra,
Maha-vidya Mantra, Anuttara Mantra, asama-samati Mantra.
sarva duhkha pra-samana satyam amithyatva.
Prajna Paramita mukha Mantra
Tadyatha, Gate Gate Para-gate Para-samgate Bodhi Svaha
工事無事故無災害
南無大師遍照金剛金剛

0 件のコメント: